Original

तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः ।सरो द्वैतवनं गत्वा गन्धर्वानिदमब्रुवन् ॥ २३ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा राज्ञः सेना-अग्र-यायिन् सरो द्वैतवनम् गत्वा गन्धर्वान् इदम् अब्रुवन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राज्ञः राजन् pos=n,g=m,c=6,n=s
सेना सेना pos=n,comp=y
अग्र अग्र pos=n,comp=y
यायिन् यायिन् pos=a,g=m,c=1,n=p
सरो सरस् pos=n,g=n,c=2,n=s
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan