Original

तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः ।प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः ॥ २१ ॥

Segmented

तेन तत् संवृतम् दृष्ट्वा ते राज-परिचारकाः प्रतिजग्मुस् ततो राजन् यत्र दुर्योधनो नृपः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
संवृतम् संवृ pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
ते तद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
परिचारकाः परिचारक pos=n,g=m,c=1,n=p
प्रतिजग्मुस् प्रतिगम् pos=v,p=3,n=p,l=lit
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s