Original

गणैरप्सरसां चैव त्रिदशानां तथात्मजैः ।विहारशीलः क्रीडार्थं तेन तत्संवृतं सरः ॥ २० ॥

Segmented

गणैः अप्सरसाम् च एव त्रिदशानाम् तथा आत्मजैः विहार-शीलः क्रीडा-अर्थम् तेन तत् संवृतम् सरः

Analysis

Word Lemma Parse
गणैः गण pos=n,g=m,c=3,n=p
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
pos=i
एव एव pos=i
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
तथा तथा pos=i
आत्मजैः आत्मज pos=n,g=m,c=3,n=p
विहार विहार pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
क्रीडा क्रीडा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
सरः सरस् pos=n,g=n,c=1,n=s