Original

रमणीये समाज्ञाते सोदके समहीरुहे ।देशे सर्वगुणोपेते चक्रुरावसथं नराः ॥ २ ॥

Segmented

रमणीये समाज्ञाते सोदके समहीरुहे देशे सर्व-गुण-उपेते चक्रुः आवसथम् नराः

Analysis

Word Lemma Parse
रमणीये रमणीय pos=a,g=m,c=7,n=s
समाज्ञाते समाज्ञा pos=va,g=m,c=7,n=s,f=part
सोदके सोदक pos=a,g=m,c=7,n=s
समहीरुहे समहीरुह pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपेते उपेत pos=a,g=m,c=7,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
आवसथम् आवसथ pos=n,g=m,c=2,n=s
नराः नर pos=n,g=m,c=1,n=p