Original

ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः ।चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः ॥ १७ ॥

Segmented

ते तथा इति एव कौरव्यम् उक्त्वा वचन-कारिणः चिकीर्षन्तस् तदा आक्रीडान् जग्मुः द्वैतवनम् सरः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
इति इति pos=i
एव एव pos=i
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
उक्त्वा वच् pos=vi
वचन वचन pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p
चिकीर्षन्तस् चिकीर्ष् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
आक्रीडान् आक्रीड pos=n,g=m,c=2,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s