Original

ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः ।आक्रीडावसथाः क्षिप्रं क्रियन्तामिति भारत ॥ १६ ॥

Segmented

ततो दुर्योधनः प्रेष्यान् आदिदेश सहानुजः आक्रीड-आवसथाः क्षिप्रम् क्रियन्ताम् इति भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
प्रेष्यान् प्रेष्य pos=n,g=m,c=2,n=p
आदिदेश आदिश् pos=v,p=3,n=s,l=lit
सहानुजः सहानुज pos=a,g=m,c=1,n=s
आक्रीड आक्रीड pos=n,comp=y
आवसथाः आवसथ pos=n,g=m,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
क्रियन्ताम् कृ pos=v,p=3,n=p,l=lot
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s