Original

यदृच्छया च तदहो धर्मपुत्रो युधिष्ठिरः ।ईजे राजर्षियज्ञेन सद्यस्केन विशां पते ।दिव्येन विधिना राजा वन्येन कुरुसत्तमः ॥ १४ ॥

Segmented

यदृच्छया च तदहो धर्मपुत्रो ईजे राजर्षि-यज्ञेन सद्यस्केन विशाम् पते दिव्येन विधिना राजा वन्येन कुरु-सत्तमः

Analysis

Word Lemma Parse
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
pos=i
तदहो धर्मपुत्र pos=n,g=m,c=1,n=s
धर्मपुत्रो युधिष्ठिर pos=n,g=m,c=1,n=s
ईजे यज् pos=v,p=3,n=s,l=lit
राजर्षि राजर्षि pos=n,comp=y
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
सद्यस्केन सद्यस्क pos=a,g=m,c=3,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
दिव्येन दिव्य pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वन्येन वन्य pos=a,g=m,c=3,n=s
कुरु कुरु pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s