Original

मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च ।अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः ।ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् ॥ १३ ॥

Segmented

मत्त-भ्रमर-जुष्टानि बर्हिण-अभिरुतानि च अगच्छद् आनुपूर्व्येण पुण्यम् द्वैतवनम् सरः ऋद्ध्या परमया युक्तो महा-इन्द्रः इव वज्र-भृत्

Analysis

Word Lemma Parse
मत्त मद् pos=va,comp=y,f=part
भ्रमर भ्रमर pos=n,comp=y
जुष्टानि जुष् pos=va,g=n,c=2,n=p,f=part
बर्हिण बर्हिण pos=n,comp=y
अभिरुतानि अभिरु pos=va,g=n,c=2,n=p,f=part
pos=i
अगच्छद् गम् pos=v,p=3,n=s,l=lan
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s
ऋद्ध्या ऋद्धि pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
वज्र वज्र pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s