Original

स ताञ्शरैर्विनिर्भिन्दन्गजान्बध्नन्महावने ।रमणीयेषु देशेषु ग्राहयामास वै मृगान् ॥ ११ ॥

Segmented

स तान् शरैः विनिर्भिन्दन् गजान् बध्नन् महा-वने रमणीयेषु देशेषु ग्राहयामास वै मृगान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
विनिर्भिन्दन् विनिर्भिद् pos=va,g=m,c=1,n=s,f=part
गजान् गज pos=n,g=m,c=2,n=p
बध्नन् बन्ध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
रमणीयेषु रमणीय pos=a,g=m,c=7,n=p
देशेषु देश pos=n,g=m,c=7,n=p
ग्राहयामास ग्राहय् pos=v,p=3,n=s,l=lit
वै वै pos=i
मृगान् मृग pos=n,g=m,c=2,n=p