Original

धर्मराजो न संक्रुध्येद्भीमसेनस्त्वमर्षणः ।यज्ञसेनस्य दुहिता तेज एव तु केवलम् ॥ ९ ॥

Segmented

धर्मराजो न संक्रुध्येद् भीमसेनस् तु अमर्षणः यज्ञसेनस्य दुहिता तेज एव तु केवलम्

Analysis

Word Lemma Parse
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
pos=i
संक्रुध्येद् संक्रुध् pos=v,p=3,n=s,l=vidhilin
भीमसेनस् भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
यज्ञसेनस्य यज्ञसेन pos=n,g=m,c=6,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
तेज तेजस् pos=n,g=n,c=1,n=s
एव एव pos=i
तु तु pos=i
केवलम् केवल pos=a,g=n,c=1,n=s