Original

छद्मना निर्जितास्ते हि कर्शिताश्च महावने ।तपोनित्याश्च राधेय समर्थाश्च महारथाः ॥ ८ ॥

Segmented

छद्मना निर्जितास् ते हि कर्शिताः च महा-वने तपः-नित्याः च राधेय समर्थाः च महा-रथाः

Analysis

Word Lemma Parse
छद्मना छद्मन् pos=n,g=n,c=3,n=s
निर्जितास् निर्जि pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
कर्शिताः कर्शय् pos=va,g=m,c=1,n=p,f=part
pos=i
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
तपः तपस् pos=n,comp=y
नित्याः नित्य pos=a,g=m,c=1,n=p
pos=i
राधेय राधेय pos=n,g=m,c=8,n=s
समर्थाः समर्थ pos=a,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p