Original

ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् ।अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् ॥ ७ ॥

Segmented

ते तु तत्र नर-व्याघ्राः समीप इति नः श्रुतम् अतो न अभ्यनुजानामि गमनम् तत्र वः स्वयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तत्र तत्र pos=i
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
समीप समीप pos=n,g=n,c=7,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अतो अतस् pos=i
pos=i
अभ्यनुजानामि अभ्यनुज्ञा pos=v,p=1,n=s,l=lat
गमनम् गमन pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
वः त्वद् pos=n,g=,c=6,n=p
स्वयम् स्वयम् pos=i