Original

मृगया चोचिता राजन्नस्मिन्काले सुतस्य ते ।दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ॥ ५ ॥

Segmented

मृगया च उचिता राजन्न् अस्मिन् काले सुतस्य ते दुर्योधनस्य गमनम् त्वम् अनुज्ञातुम् अर्हसि

Analysis

Word Lemma Parse
मृगया मृगया pos=n,g=f,c=1,n=s
pos=i
उचिता उचित pos=a,g=f,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
गमनम् गमन pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat