Original

गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा ।प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ॥ २९ ॥

Segmented

गव्यूति-मात्रे न्यवसद् राजा दुर्योधनस् तदा प्रयातो वाहनैः सर्वैस् ततो द्वैतवनम् सरः

Analysis

Word Lemma Parse
गव्यूति गव्यूति pos=n,comp=y
मात्रे मात्र pos=n,g=n,c=7,n=s
न्यवसद् निवस् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनस् दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रयातो प्रया pos=va,g=m,c=1,n=s,f=part
वाहनैः वाहन pos=n,g=n,c=3,n=p
सर्वैस् सर्व pos=n,g=n,c=3,n=p
ततो ततस् pos=i
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s