Original

ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः ।प्रावृषीव महावायोरुद्धतस्य विशां पते ॥ २८ ॥

Segmented

ततः प्रयाणे नृपतेः सु महान् अभवत् स्वनः प्रावृषि इव महा-वायोः उद्धतस्य विशाम् पते

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रयाणे प्रयाण pos=n,g=n,c=7,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
स्वनः स्वन pos=n,g=m,c=1,n=s
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
महा महत् pos=a,comp=y
वायोः वायु pos=n,g=m,c=6,n=s
उद्धतस्य उद्धन् pos=va,g=m,c=6,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s