Original

शकटापणवेश्याश्च वणिजो बन्दिनस्तथा ।नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः ॥ २७ ॥

Segmented

शकट-आपण-वेश्याः च वणिजो बन्दिनस् तथा नराः च मृगया-शीलाः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
शकट शकट pos=n,comp=y
आपण आपण pos=n,comp=y
वेश्याः वेश्या pos=n,g=f,c=1,n=p
pos=i
वणिजो वणिज् pos=n,g=m,c=1,n=p
बन्दिनस् बन्दिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
नराः नर pos=n,g=m,c=1,n=p
pos=i
मृगया मृगया pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i