Original

अष्टौ रथसहस्राणि त्रीणि नागायुतानि च ।पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः ॥ २६ ॥

Segmented

अष्टौ रथ-सहस्राणि त्रीणि नाग-अयुतानि च पत्तयो बहु-साहस्राः हयाः च नवतिः शताः

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
त्रीणि त्रि pos=n,g=n,c=1,n=p
नाग नाग pos=n,comp=y
अयुतानि अयुत pos=n,g=n,c=1,n=p
pos=i
पत्तयो पत्ति pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
pos=i
नवतिः नवति pos=n,g=f,c=1,n=s
शताः शत pos=n,g=m,c=1,n=p