Original

तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः ।पौराश्चानुययुः सर्वे सहदारा वनं च तत् ॥ २५ ॥

Segmented

तम् निर्यान्तम् महा-बाहुम् द्रष्टुम् द्वैतवनम् सरः पौराः च अनुययुः सर्वे सह दाराः वनम् च तत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निर्यान्तम् निर्या pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s
पौराः पौर pos=n,g=m,c=1,n=p
pos=i
अनुययुः अनुया pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
सह सह pos=i
दाराः दार pos=n,g=m,c=1,n=p
वनम् वन pos=n,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s