Original

अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा ।निर्ययौ भरतश्रेष्ठो बलेन महता वृतः ॥ २३ ॥

Segmented

अनुज्ञातस् तु गान्धारिः कर्णेन सहितस् तदा निर्ययौ भरत-श्रेष्ठः बलेन महता वृतः

Analysis

Word Lemma Parse
अनुज्ञातस् अनुज्ञा pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
गान्धारिः गान्धारि pos=n,g=m,c=1,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
सहितस् सहित pos=a,g=m,c=1,n=s
तदा तदा pos=i
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
बलेन बल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part