Original

मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम् ।स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् ॥ २० ॥

Segmented

मृगयाम् च एव नो गन्तुम् इच्छा संवर्धते भृशम् स्मारणम् च चिकीर्षामो न तु पाण्डव-दर्शनम्

Analysis

Word Lemma Parse
मृगयाम् मृगया pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
नो मद् pos=n,g=,c=6,n=p
गन्तुम् गम् pos=vi
इच्छा इच्छा pos=n,g=f,c=1,n=s
संवर्धते संवृध् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i
स्मारणम् स्मारण pos=n,g=n,c=2,n=s
pos=i
चिकीर्षामो चिकीर्ष् pos=v,p=1,n=p,l=lat
pos=i
तु तु pos=i
पाण्डव पाण्डव pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s