Original

ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः ।समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् ॥ २ ॥

Segmented

ततस् तैः विहितः पूर्वम् समङ्गो नाम बल्लवः समीप-स्थाः तदा गावो धृतराष्ट्रे न्यवेदयत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
विहितः विधा pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
समङ्गो समङ्ग pos=n,g=m,c=1,n=s
नाम नाम pos=i
बल्लवः बल्लव pos=n,g=m,c=1,n=s
समीप समीप pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
तदा तदा pos=i
गावो गो pos=n,g=,c=1,n=p
धृतराष्ट्रे धृतराष्ट्र pos=n,g=m,c=7,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan