Original

अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः ।युधिष्ठिरश्च कौन्तेयो न नः कोपं करिष्यति ॥ १९ ॥

Segmented

अनुवृत्ताः च ते सर्वे पाण्डवा धर्म-चारिणः युधिष्ठिरः च कौन्तेयो न नः कोपम् करिष्यति

Analysis

Word Lemma Parse
अनुवृत्ताः अनुवृत् pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
कोपम् कोप pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt