Original

शकुनिरुवाच ।धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि ।तेन द्वादश वर्षाणि वस्तव्यानीति भारत ॥ १८ ॥

Segmented

शकुनिः उवाच धर्म-ज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातम् च संसदि तेन द्वादश वर्षाणि वस् इति भारत

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
प्रतिज्ञातम् प्रतिज्ञा pos=va,g=n,c=1,n=s,f=part
pos=i
संसदि संसद् pos=n,g=f,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
वस् वस् pos=va,g=n,c=1,n=p,f=krtya
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s