Original

अथ वा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे ।तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः ॥ १६ ॥

Segmented

अथवा सैनिकाः केचिद् अपकुर्युः युधिष्ठिरे तद् अ बुद्धि-कृतम् कर्म दोषम् उत्पादयेत् च वः

Analysis

Word Lemma Parse
अथवा अथवा pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अपकुर्युः अपकृ pos=v,p=3,n=p,l=vidhilin
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
pos=i
बुद्धि बुद्धि pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
उत्पादयेत् उत्पादय् pos=v,p=3,n=s,l=vidhilin
pos=i
वः त्वद् pos=n,g=,c=6,n=p