Original

अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ ।उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति ॥ १५ ॥

Segmented

अथवा मद्-वचः श्रुत्वा तत्र यत्ता भविष्यथ उद्विग्न-वासः विश्रम्भाद् दुःखम् तत्र भविष्यति

Analysis

Word Lemma Parse
अथवा अथवा pos=i
मद् मद् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तत्र तत्र pos=i
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
भविष्यथ भू pos=v,p=2,n=p,l=lrt
उद्विग्न उद्विज् pos=va,comp=y,f=part
वासः वास pos=n,g=m,c=1,n=s
विश्रम्भाद् विश्रम्भ pos=n,g=m,c=5,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt