Original

अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा ।किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः ॥ १४ ॥

Segmented

अ कृतास्त्रेन पृथिवी जिता बीभत्सुना पुरा किम् पुनः स कृतास्त्रो ऽद्य न हन्याद् वो महा-रथः

Analysis

Word Lemma Parse
pos=i
कृतास्त्रेन कृतास्त्र pos=a,g=m,c=3,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
जिता जि pos=va,g=f,c=1,n=s,f=part
बीभत्सुना बीभत्सु pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
किम् किम् pos=i
पुनः पुनर् pos=i
तद् pos=n,g=m,c=1,n=s
कृतास्त्रो कृतास्त्र pos=a,g=m,c=1,n=s
ऽद्य अद्य pos=i
pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
वो त्वद् pos=n,g=,c=2,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s