Original

उषितो हि महाबाहुरिन्द्रलोके धनंजयः ।दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम् ॥ १३ ॥

Segmented

उषितो हि महा-बाहुः इन्द्र-लोके धनंजयः दिव्यानि अस्त्राणि अवाप्य अथ ततः प्रत्यागतो वनम्

Analysis

Word Lemma Parse
उषितो वस् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अवाप्य अवाप् pos=vi
अथ अथ pos=i
ततः ततस् pos=i
प्रत्यागतो प्रत्यागम् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s