Original

अथ यूयं बहुत्वात्तानारभध्वं कथंचन ।अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम् ॥ १२ ॥

Segmented

अथ यूयम् बहु-त्वात् तान् आरभध्वम् कथंचन अनार्यम् परमम् तत् स्याद् अशक्यम् तत् च मे मतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तान् तद् pos=n,g=m,c=2,n=p
आरभध्वम् आरभ् pos=v,p=2,n=p,l=lan
कथंचन कथंचन pos=i
अनार्यम् अनार्य pos=a,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अशक्यम् अशक्य pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part