Original

अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः ।सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा ॥ ११ ॥

Segmented

अथवा स आयुधाः वीरा मन्युना अभिपरिप्लुताः सहिता बद्ध-निस्त्रिंशाः दहेयुः शस्त्र-तेजसा

Analysis

Word Lemma Parse
अथवा अथवा pos=i
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
मन्युना मन्यु pos=n,g=m,c=3,n=s
अभिपरिप्लुताः अभिपरिप्लु pos=va,g=m,c=1,n=p,f=part
सहिता सहित pos=a,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
निस्त्रिंशाः निस्त्रिंश pos=n,g=m,c=1,n=p
दहेयुः दह् pos=v,p=3,n=p,l=vidhilin
शस्त्र शस्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s