Original

वैशंपायन उवाच ।धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय ।पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत ॥ १ ॥

Segmented

वैशम्पायन उवाच धृतराष्ट्रम् ततः सर्वे ददृशुः जनमेजय पृष्ट्वा सुखम् अथ उ राज्ञः पृष्ट्वा राज्ञा च भारत

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
पृष्ट्वा प्रच्छ् pos=vi
सुखम् सुख pos=n,g=n,c=2,n=s
अथ अथ pos=i
pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
पृष्ट्वा प्रच्छ् pos=vi
राज्ञा राजन् pos=n,g=m,c=3,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s