Original

न तथा प्राप्नुयां प्रीतिमवाप्य वसुधामपि ।दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः ॥ ९ ॥

Segmented

न तथा प्राप्नुयाम् प्रीतिम् अवाप्य वसुधाम् अपि दृष्ट्वा यथा पाण्डु-सुतान् वल्कल-अजिन-वासस्

Analysis

Word Lemma Parse
pos=i
तथा तथा pos=i
प्राप्नुयाम् प्राप् pos=v,p=1,n=s,l=vidhilin
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अवाप्य अवाप् pos=vi
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
अपि अपि pos=i
दृष्ट्वा दृश् pos=vi
यथा यथा pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
वल्कल वल्कल pos=n,comp=y
अजिन अजिन pos=n,comp=y
वासस् वासस् pos=n,g=m,c=2,n=p