Original

तानि पूर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् ।विचिन्त्य नाधिगच्छामि गमनायेतराय वा ॥ ७ ॥

Segmented

तानि पूर्वाणि वाक्यानि यत् च अन्यत् परिदेवितम् विचिन्त्य न अधिगच्छामि गमनाय इतराय वा

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
पूर्वाणि पूर्व pos=n,g=n,c=1,n=p
वाक्यानि वाक्य pos=n,g=n,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
परिदेवितम् परिदेवय् pos=va,g=n,c=1,n=s,f=part
विचिन्त्य विचिन्तय् pos=vi
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
गमनाय गमन pos=n,g=n,c=4,n=s
इतराय इतर pos=n,g=n,c=4,n=s
वा वा pos=i