Original

जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते ।अब्रवीद्यच्च मां त्वां च सौबलं च वचस्तदा ॥ ६ ॥

Segmented

जानासि हि यथा क्षत्ता द्यूत-काले उपस्थिते अब्रवीद् यत् च माम् त्वाम् च सौबलम् च वचस् तदा

Analysis

Word Lemma Parse
जानासि ज्ञा pos=v,p=2,n=s,l=lat
हि हि pos=i
यथा यथा pos=i
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
द्यूत द्यूत pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
यत् यद् pos=n,g=n,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s
pos=i
वचस् वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i