Original

न हि द्वैतवने किंचिद्विद्यतेऽन्यत्प्रयोजनम् ।उत्सादनमृते तेषां वनस्थानां मम द्विषाम् ॥ ५ ॥

Segmented

न हि द्वैतवने किंचिद् विद्यते ऽन्यत् प्रयोजनम् उत्सादनम् ऋते तेषाम् वन-स्थानाम् मम द्विषाम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
ऽन्यत् अन्य pos=n,g=n,c=1,n=s
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s
उत्सादनम् उत्सादन pos=n,g=n,c=2,n=s
ऋते ऋते pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वन वन pos=n,comp=y
स्थानाम् स्थ pos=a,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
द्विषाम् द्विष् pos=a,g=m,c=6,n=p