Original

अथ वाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् ।एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति ॥ ४ ॥

Segmented

अथ वा अपि अनुबुध्येत नृपो ऽस्माकम् चिकीर्षितम् एवम् अपि आयतिम् रक्षन् न अभ्यनुज्ञातुम् अर्हति

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
अनुबुध्येत अनुबुध् pos=v,p=3,n=s,l=vidhilin
नृपो नृप pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
अपि अपि pos=i
आयतिम् आयति pos=n,g=f,c=2,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
अभ्यनुज्ञातुम् अभ्यनुज्ञा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat