Original

परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः ।मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् ॥ ३ ॥

Segmented

परिदेवति तान् वीरान् धृतराष्ट्रो महीपतिः मन्यते अभ्यधिकान् च अपि तपः-योगेन पाण्डवान्

Analysis

Word Lemma Parse
परिदेवति परिदीव् pos=v,p=3,n=s,l=lat
तान् तद् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
अभ्यधिकान् अभ्यधिक pos=a,g=m,c=2,n=p
pos=i
अपि अपि pos=i
तपः तपस् pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p