Original

घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप ।घोषयात्रापदेशेन गमिष्यामो न संशयः ॥ २३ ॥

Segmented

घोषा द्वैतवने सर्वे त्वद्-प्रतीक्षाः नर-अधिपैः घोष-यात्रा-अपदेशेन गमिष्यामो न संशयः

Analysis

Word Lemma Parse
घोषा घोष pos=n,g=m,c=1,n=p
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
प्रतीक्षाः प्रतीक्ष pos=a,g=m,c=1,n=p
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
घोष घोष pos=n,comp=y
यात्रा यात्रा pos=n,comp=y
अपदेशेन अपदेश pos=n,g=m,c=3,n=s
गमिष्यामो गम् pos=v,p=1,n=p,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s