Original

उपायोऽयं मया दृष्टो गमनाय निरामयः ।अनुज्ञास्यति नो राजा चोदयिष्यति चाप्युत ॥ २२ ॥

Segmented

उपायो ऽयम् मया दृष्टो गमनाय निरामयः अनुज्ञास्यति नो राजा चोदयिष्यति च अपि उत

Analysis

Word Lemma Parse
उपायो उपाय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
गमनाय गमन pos=n,g=n,c=4,n=s
निरामयः निरामय pos=a,g=m,c=1,n=s
अनुज्ञास्यति अनुज्ञा pos=v,p=3,n=s,l=lrt
नो मद् pos=n,g=,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
चोदयिष्यति चोदय् pos=v,p=3,n=s,l=lrt
pos=i
अपि अपि pos=i
उत उत pos=i