Original

तथा कथयमानौ तौ घोषयात्राविनिश्चयम् ।गान्धारराजः शकुनिः प्रत्युवाच हसन्निव ॥ २१ ॥

Segmented

तथा कथयमानौ तौ घोष-यात्रा-विनिश्चयम् गान्धार-राजः शकुनिः प्रत्युवाच हसन्न् इव

Analysis

Word Lemma Parse
तथा तथा pos=i
कथयमानौ कथय् pos=va,g=m,c=2,n=d,f=part
तौ तद् pos=n,g=m,c=2,n=d
घोष घोष pos=n,comp=y
यात्रा यात्रा pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
गान्धार गान्धार pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i