Original

ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् ।उपायः परिदृष्टोऽयं तं निबोध जनेश्वर ॥ १८ ॥

Segmented

ततो दुर्योधनम् कर्णः प्रहसन्न् इदम् अब्रवीत् उपायः परिदृष्टो ऽयम् तम् निबोध जनेश्वर

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
उपायः उपाय pos=n,g=m,c=1,n=s
परिदृष्टो परिदृश् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s