Original

तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति ।व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् ॥ १७ ॥

Segmented

तथा इति उक्त्वा तु ते सर्वे जग्मुः आवसथान् प्रति व्युषितायाम् रजन्याम् तु कर्णो राजानम् अभ्ययात्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
आवसथान् आवसथ pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
व्युषितायाम् विवस् pos=va,g=f,c=7,n=s,f=part
रजन्याम् रजनी pos=n,g=f,c=7,n=s
तु तु pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan