Original

ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति ।व्यवसायं करिष्येऽहमनुनीय पितामहम् ॥ १६ ॥

Segmented

ततो भीष्मस्य राज्ञः च निशम्य गमनम् प्रति व्यवसायम् करिष्ये ऽहम् अनुनीय पितामहम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
निशम्य निशामय् pos=vi
गमनम् गमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
अनुनीय अनुनी pos=vi
पितामहम् पितामह pos=n,g=m,c=2,n=s