Original

मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे ।उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः ॥ १५ ॥

Segmented

मयि तत्र उपविष्टे तु भीष्मे च कुरु-सत्तमे उपायो यो भवेद् दृष्टस् तम् ब्रूयाः सह सौबलः

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
तत्र तत्र pos=i
उपविष्टे उपविश् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
भीष्मे भीष्म pos=n,g=m,c=7,n=s
pos=i
कुरु कुरु pos=n,comp=y
सत्तमे सत्तम pos=a,g=m,c=7,n=s
उपायो उपाय pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
दृष्टस् दृश् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
सह सह pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s