Original

स सौबलेन सहितस्तथा दुःशासनेन च ।उपायं पश्य निपुणं येन गच्छेम तद्वनम् ॥ १३ ॥

Segmented

स सौबलेन सहितस् तथा दुःशासनेन च उपायम् पश्य निपुणम् येन गच्छेम तद् वनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सौबलेन सौबल pos=n,g=m,c=3,n=s
सहितस् सहित pos=a,g=m,c=1,n=s
तथा तथा pos=i
दुःशासनेन दुःशासन pos=n,g=m,c=3,n=s
pos=i
उपायम् उपाय pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
निपुणम् निपुण pos=a,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
गच्छेम गम् pos=v,p=1,n=p,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s