Original

उपायं न तु पश्यामि येन गच्छेम तद्वनम् ।यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः ॥ १२ ॥

Segmented

उपायम् न तु पश्यामि येन गच्छेम तद् वनम् यथा च अभ्यनुजानीयात् गच्छन्तम् माम् महीपतिः

Analysis

Word Lemma Parse
उपायम् उपाय pos=n,g=m,c=2,n=s
pos=i
तु तु pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
गच्छेम गम् pos=v,p=1,n=p,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
यथा यथा pos=i
pos=i
अभ्यनुजानीयात् अभ्यनुज्ञा pos=v,p=3,n=s,l=vidhilin
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s