Original

यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः ।युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत् ॥ ११ ॥

Segmented

यदि माम् धर्मराजः च भीमसेनः च पाण्डवः युक्तम् परमया लक्ष्म्या पश्येताम् जीवितम् भवेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
परमया परम pos=a,g=f,c=3,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
पश्येताम् पश् pos=v,p=3,n=d,l=vidhilin
जीवितम् जीवित pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin