Original

तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् ।कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय ॥ ९ ॥

Segmented

तत्र मूढो ऽस्मि भद्रम् ते नक्षत्रम् गगनात् च्युतम् कालम् तु इमम् परम् स्कन्द ब्रह्मणा सह चिन्तय

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नक्षत्रम् नक्षत्र pos=n,g=n,c=1,n=s
गगनात् गगन pos=n,g=n,c=5,n=s
च्युतम् च्यु pos=va,g=n,c=1,n=s,f=part
कालम् काल pos=n,g=m,c=2,n=s
तु तु pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
स्कन्द स्कन्द pos=n,g=m,c=8,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
सह सह pos=i
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot