Original

स्कन्द उवाच ।मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः ।यच्चाभीप्सथ तत्सर्वं संभविष्यति वस्तथा ॥ ६ ॥

Segmented

स्कन्द उवाच मातरो हि भवत्यो मे सुतो वो ऽहम् अनिन्दिताः तत् सर्वम् सम्भविष्यति वस् तथा

Analysis

Word Lemma Parse
स्कन्द स्कन्द pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मातरो मातृ pos=n,g=f,c=1,n=p
हि हि pos=i
भवत्यो भवत् pos=a,g=f,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
ऽहम् मद् pos=n,g=,c=1,n=s
अनिन्दिताः अनिन्दित pos=a,g=f,c=8,n=p
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सम्भविष्यति सम्भू pos=v,p=3,n=s,l=lrt
वस् त्वद् pos=n,g=,c=6,n=p
तथा तथा pos=i