Original

अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् ।आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः ॥ ५७ ॥

Segmented

अप्रकीर्ण-इन्द्रियम् दान्तम् शुचिम् नित्यम् अतन्द्रितम् आस्तिकम् श्रद्दधानम् च वर्जयन्ति सदा ग्रहाः

Analysis

Word Lemma Parse
अप्रकीर्ण अप्रकीर्ण pos=a,comp=y
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
शुचिम् शुचि pos=a,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
अतन्द्रितम् अतन्द्रित pos=a,g=m,c=2,n=s
आस्तिकम् आस्तिक pos=n,g=m,c=2,n=s
श्रद्दधानम् श्रद्धा pos=va,g=m,c=2,n=s,f=part
pos=i
वर्जयन्ति वर्जय् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
ग्रहाः ग्रह pos=n,g=m,c=1,n=p