Original

यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् ।अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः ॥ ५६ ॥

Segmented

यावत् सप्तति-वर्षाणि भवन्ति एते ग्रहा नृणाम् अतः परम् देहिनाम् तु ग्रह-तुल्यः भवेत् ज्वरः

Analysis

Word Lemma Parse
यावत् यावत् pos=i
सप्तति सप्तति pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
ग्रहा ग्रह pos=n,g=m,c=1,n=p
नृणाम् नृ pos=n,g=,c=6,n=p
अतः अतस् pos=i
परम् पर pos=n,g=n,c=2,n=s
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
तु तु pos=i
ग्रह ग्रह pos=n,comp=y
तुल्यः तुल्य pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ज्वरः ज्वर pos=n,g=m,c=1,n=s